bhairav kavach - An Overview

Wiki Article

ध्यायेन्नीलाद्रिकान्तं शशिशकलधरं मुण्डमालं महेशं

डाकिनी पुत्रकः पातु पुत्रान् में सर्वतः प्रभुः ।

जलमध्येऽग्निमध्ये वा दुर्ग्रहे शत्रुसङ्कटे ॥ २४॥

श्रृंगी सलिलवज्रेषु ज्वरादिव्याधि यह्निषु ।।

कामतुल्यस्तु नारीणां रिपूणां च यमोपमः ।

ಊರ್ಧ್ವೇ ಪಾತು ವಿಧಾತಾ ವೈ ಪಾತಾಲೇ ನಂದಿಕೋ ವಿಭುಃ







शत्रूणां वशगो भूत्वा करपात्री भवेज्जडः ।

ॐ ह्रीं चण्डभैरवः पातु वक्त्रं कण्ठं श्रीक्रोधभैरवः ।

भगवान शिव ने पांच साल के बच्चे का अवतार धारण किया जिसे बटुक भैरव more info कहा जाता है।



पूर्वस्यामसितांगो मां दिशि रक्षतु सर्वदा

Report this wiki page